A 471-36 Ucchiṣṭagaṇapatiprayoga

Manuscript culture infobox

Filmed in: A 471/36
Title: Ucchiṣṭagaṇapatiprayoga
Dimensions: 15.5 x 8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2027
Remarks:

Reel No. A 471/36

Inventory No. 79402

Title Ucchiṣṭagaṇapatiprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State incomplete

Size 15.5 x 8.0 cm

Binding Hole

Folios 4

Lines per Folio 7

Foliation figures on the verso, on the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/2027

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atha ucchiṣṭagaṇapatiprayogaprāraṃbhaḥ ||

asya śrīucchiṣṭagaṇapatimaṃtrasya |

gaṇakaṛṣiḥ | śirasi | daivī gāyatrī chaṃdaḥ | mukhe | ucchiṣṭagaṇapatir devatā hṛdi | gaṃbījaṃ | guhye | svāhāśaktiḥ | pādayoḥ | klīṃkīlakaṃ | sarvāṃge | viniyogaḥ | atha ṣaḍaṃganyāsāḥ || oṃ hastimukhāya aṃguºº | laṃbodarāya tarjanīºº |

...

atha dhyānaṃ ||    ||

nāriyonirasāsvādaṃ lolapaṃ kāmamohitaṃ |
svaravadvaśadhārātmā dhyāyet sarvajapittathā (!) ||

salolupinidhistrīṇāṃ gāḍhāliṃganatatparaṃ |
laṃbodaraṃ trinayanaṃ pāśāṃkuśadharaṃ śubhaṃ |

varadābhayahastaṃ ca sthira(!) dhyātvā samāhitaḥ || 2 || (!) (fols. 1v1–2r5)

End

evaṃ vārasaptatiḥ 70 tenodakena saptavāraṃ prāśya | viṣanāśo bhavati asya gaṇapatiprakārasya dhanavidhiḥ ||

na tithir na ca vāre ca na ca nakṣatracaṃdramā |
no(!) ca tārābalaṃ caiva nopavāsaṃ na kārayet ||
kṛṣṇāṣṭamīsamārabhya caturdaśyāṃtakaṃ japaḥ ||

gaṇeśāgre japaṃ kṛtvā tasya siddhiḥ phalaṃ bhavet ||

puraścaraṇavidhiḥ ||

nadīmadhye sahasrapaḥ paścāt saptavāram abhimaṃtritaṃ mukhaṃ prakṣālya || paścāt ganeśaṃ ha-/// (fol. 4v1–7)

Microfilm Details

Reel No. A 471/36

Date of Filming 01-01-1973

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 13-05-2008