A 471-36 Ucchiṣṭagaṇapatiprayoga
Manuscript culture infobox
Filmed in: A 471/36
Title: Ucchiṣṭagaṇapatiprayoga
Dimensions: 15.5 x 8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2027
Remarks:
Reel No. A 471/36
Inventory No. 79402
Title Ucchiṣṭagaṇapatiprayoga
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State incomplete
Size 15.5 x 8.0 cm
Binding Hole
Folios 4
Lines per Folio 7
Foliation figures on the verso, on the upper left-hand margin and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/2027
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha ucchiṣṭagaṇapatiprayogaprāraṃbhaḥ ||
asya śrīucchiṣṭagaṇapatimaṃtrasya |
gaṇakaṛṣiḥ | śirasi | daivī gāyatrī chaṃdaḥ | mukhe | ucchiṣṭagaṇapatir devatā hṛdi | gaṃbījaṃ | guhye | svāhāśaktiḥ | pādayoḥ | klīṃkīlakaṃ | sarvāṃge | viniyogaḥ | atha ṣaḍaṃganyāsāḥ || oṃ hastimukhāya aṃguºº | laṃbodarāya tarjanīºº |
...
atha dhyānaṃ || ||
nāriyonirasāsvādaṃ lolapaṃ kāmamohitaṃ |
svaravadvaśadhārātmā dhyāyet sarvajapittathā (!) ||
salolupinidhistrīṇāṃ gāḍhāliṃganatatparaṃ |
laṃbodaraṃ trinayanaṃ pāśāṃkuśadharaṃ śubhaṃ |
varadābhayahastaṃ ca sthira(!) dhyātvā samāhitaḥ || 2 || (!) (fols. 1v1–2r5)
End
evaṃ vārasaptatiḥ 70 tenodakena saptavāraṃ prāśya | viṣanāśo bhavati asya gaṇapatiprakārasya dhanavidhiḥ ||
na tithir na ca vāre ca na ca nakṣatracaṃdramā |
no(!) ca tārābalaṃ caiva nopavāsaṃ na kārayet ||
kṛṣṇāṣṭamīsamārabhya caturdaśyāṃtakaṃ japaḥ ||
gaṇeśāgre japaṃ kṛtvā tasya siddhiḥ phalaṃ bhavet ||
puraścaraṇavidhiḥ ||
nadīmadhye sahasrapaḥ paścāt saptavāram abhimaṃtritaṃ mukhaṃ prakṣālya || paścāt ganeśaṃ ha-/// (fol. 4v1–7)
Microfilm Details
Reel No. A 471/36
Date of Filming 01-01-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 13-05-2008